Skip to main content

Word for Word Index

kṛṣṇa-parāyaṇaḥ
plenamente consciente de Kṛṣṇa — Śrīmad-bhāgavatam 4.12.38
mat-parāyaṇaḥ
consagrado a Mí. — Bg. 9.34
nārāyaṇa-parāyaṇaḥ
la persona que ha llegado a la conclusión de que Nārāyaṇa es el Supremo — Śrīmad-bhāgavatam 6.14.5
llegar a depender absolutamente de Nārāyaṇa y volverse Su devoto. — Śrīmad-bhāgavatam 7.13.3
parāyaṇaḥ
con ese destino — Bg. 5.27-28
apegado a — Śrīmad-bhāgavatam 2.3.16
la morada más elevada. — CC Ādi-līlā 3.49
siempre mostrando la actitud extática del servicio devocional. — CC Madhya-līlā 6.104
la morada más elevada. — CC Madhya-līlā 10.170
el devoto — CC Madhya-līlā 19.150
el devoto — CC Madhya-līlā 25.83
vāsudeva-parāyaṇaḥ
el que es devoto del Señor Kṛṣṇa. — Śrīmad-bhāgavatam 4.24.74
sencillamente ser un devoto del Señor Vāsudeva. — Śrīmad-bhāgavatam 8.16.49
viṣṇu-vrata-parāyaṇaḥ
que era un vaiṣṇava de primera categoría, siempre ocupado en el servicio del Señor. — Śrīmad-bhāgavatam 8.4.7