Skip to main content

Word for Word Index

pāṇi-sparśa-akṣamābhyām
tan delicados que hasta el contacto de las manos de Sītā les era áspero e intolerable — Śrīmad-bhāgavatam 9.10.4
pāṇi-caraṇa
manos y piernas — CC Madhya-līlā 6.150
pāṇi-grahaṇa
boda — CC Ādi-līlā 15.4
sa-pāṇi-kavalam
con un poco de comida en la mano — Śrīmad-bhāgavatam 10.13.61
sa-pāṇi-kavalaḥ
con Su arroz con yogur en la mano — Śrīmad-bhāgavatam 10.13.14
pāṇi
manos — Bg. 13.14
la mano — CC Madhya-līlā 14.200
śiraḥ-pāṇi-ādiṣu
entre la cabeza y las manos y demás partes del cuerpo — Śrīmad-bhāgavatam 4.7.53
pāṇi-rodha
conteniendo con la mano — CC Madhya-līlā 14.198
udāra-pāṇi
del Señor Kṛṣṇa — El upadeśāmṛta 9
pāṇi-śaṅkha
una caracola que se puede tener en la mano — CC Antya-līlā 14.79