Skip to main content

Word for Word Index

kim akarot
qué hizo — Śrīmad-bhāgavatam 10.1.10
kim akāryam
qué es acto prohibido — Śrīmad-bhāgavatam 10.1.58
kim anna-dātuḥ
¿pertenece a quien me da trabajo y dinero para mantenerlo? — Śrīmad-bhāgavatam 10.10.11
kim uta anyaiḥ
ni qué hablar de cualquier otra cosa — Śrīmad-bhāgavatam 1.13.20
kim anyaiḥ
de qué sirve cualquier otra cosa — Śrīmad-bhāgavatam 1.16.6
kim anyat
no hay otra causa — Bg. 16.8
qué decir de — Śrīmad-bhāgavatam 4.30.27
qué más — Śrīmad-bhāgavatam 5.25.15
aparaiḥ kim
de qué sirven entonces otras posesiones. — Śrīmad-bhāgavatam 7.8.42
kim uta apare
qué decir de la gente corriente — Śrīmad-bhāgavatam 8.22.34
kim apekṣitam
qué es dependencia — Śrīmad-bhāgavatam 10.1.58
kim api
qué decir de — Śrīmad-bhāgavatam 10.1.41
qué — CC Antya-līlā 1.153
alguna — CC Antya-līlā 1.169
de alguna forma — CC Antya-līlā 1.177
cualquiera — CC Antya-līlā 7.47
kim artham
qué objeto tiene — Śrīmad-bhāgavatam 6.1.34-36
por qué — CC Antya-līlā 6.285
kim asat-karmabhiḥ bhavet
de qué sirve realizar actividades fruitivas, que son temporales. — Śrīmad-bhāgavatam 6.5.14
qué beneficio se puede obtener de ocuparse en actividades fruitivas, que son temporales. — Śrīmad-bhāgavatam 6.5.15, Śrīmad-bhāgavatam 6.5.16, Śrīmad-bhāgavatam 6.5.17
de qué pueden servir las actividades fruitivas, que son temporales. — Śrīmad-bhāgavatam 6.5.18
de qué sirve ocuparse en actividades fruitivas, que son temporales. — Śrīmad-bhāgavatam 6.5.19
bahunā kim
en breve — CC Madhya-līlā 23.87-91
kim ca
y todas las cosas — Śrīmad-bhāgavatam 2.6.43-45
también — Śrīmad-bhāgavatam 9.9.5
kim cikīrṣasi
con qué objetivo has venido aquí — Śrīmad-bhāgavatam 8.9.3
kim etat
qué es esto — Śrīmad-bhāgavatam 7.5.26
kim hariṇā
por qué temer al Señor Viṣṇu — Śrīmad-bhāgavatam 10.4.36
kim idam
¿qué tontería es esta? — Śrīmad-bhāgavatam 5.10.7
qué es esto — Śrīmad-bhāgavatam 8.11.33, Śrīmad-bhāgavatam 9.1.17, Śrīmad-bhāgavatam 9.3.20
qué fragancia es esta — Śrīmad-bhāgavatam 10.6.41
kim indreṇa
por qué temer a Indra — Śrīmad-bhāgavatam 10.4.36
kim iti
por qué razón — Śrīmad-bhāgavatam 5.10.2
jānāsi kim
¿conoces? — Śrīmad-bhāgavatam 4.28.52
karavāma kim
qué puedo hacer por ti — Śrīmad-bhāgavatam 9.14.19
qué puedo hacer por ti (ten la bondad de ordenar).Śrīmad-bhāgavatam 10.8.3
kim
qué — Bg. 1.1, Bg. 1.32-35, Bg. 2.54, Bg. 3.33, Bg. 8.1, Bg. 8.1, Bg. 8.1, Bg. 8.1, Bg. 8.1, Bg. 10.42, Bg. 14.21, Śrīmad-bhāgavatam 1.6.2, Śrīmad-bhāgavatam 1.7.1, Śrīmad-bhāgavatam 1.10.1, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 1.18.8, Śrīmad-bhāgavatam 1.19.33, Śrīmad-bhāgavatam 2.3.13, Śrīmad-bhāgavatam 2.6.37, Śrīmad-bhāgavatam 2.9.10, Śrīmad-bhāgavatam 9.11.6, Śrīmad-bhāgavatam 10.8.46, Śrīmad-bhāgavatam 10.10.18, CC Madhya-līlā 1.190, CC Madhya-līlā 2.61, CC Madhya-līlā 4.197, CC Madhya-līlā 6.109, CC Madhya-līlā 8.72, CC Madhya-līlā 8.77, CC Madhya-līlā 20.147-148, CC Madhya-līlā 20.147-148, CC Madhya-līlā 20.147-148, CC Madhya-līlā 20.270, CC Antya-līlā 3.56, CC Antya-līlā 4.175, CC Antya-līlā 4.175, CC Antya-līlā 6.314, CC Antya-līlā 7.34, CC Antya-līlā 8.34, CC Antya-līlā 16.140, CC Antya-līlā 17.51, El upadeśāmṛta 11
de qué sirve — Bg. 1.32-35, Śrīmad-bhāgavatam 2.2.4, Śrīmad-bhāgavatam 2.2.4, Śrīmad-bhāgavatam 2.2.4, CC Madhya-līlā 20.163, CC Madhya-līlā 20.376
qué hay. — Bg. 2.36
cómo — Bg. 2.54