Skip to main content

Word for Word Index

antaḥ-jalam
dentro del agua — Śrīmad-bhāgavatam 3.8.19
pāda-pūta-jalām hareḥ
cuyas aguas son puras y trascendentales debido a que emanan de los dedos de los pies de la Suprema Personalidad de Dios Viṣṇu. — Śrīmad-bhāgavatam 9.9.9
jalam iva
como agua — Śrīmad-bhāgavatam 5.26.28
jalam
agua — Śrīmad-bhāgavatam 1.4.15, Śrīmad-bhāgavatam 2.6.25
lágrimas — Śrīmad-bhāgavatam 2.3.24
agua — Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 3.21.38-39, Śrīmad-bhāgavatam 4.4.24, Śrīmad-bhāgavatam 7.13.29, Śrīmad-bhāgavatam 8.8.10
en el agua — Śrīmad-bhāgavatam 3.13.26
el agua — Śrīmad-bhāgavatam 8.7.27
agua. — Śrīmad-bhāgavatam 9.6.28
el agua — Śrīmad-bhāgavatam 10.8.37-39
lágrimas — CC Ādi-līlā 8.25
sa-jalam
lleno de agua — Śrīmad-bhāgavatam 8.18.23
kamaṇḍalu-jalam
agua del kamaṇḍaluŚrīmad-bhāgavatam 8.21.4
mantra-jalam
agua santificada con mantrasŚrīmad-bhāgavatam 9.6.27
papuḥ jalam
bebieron ellos agua también.Śrīmad-bhāgavatam 10.11.46
jālam
una red — Śrīmad-bhāgavatam 7.2.50