Skip to main content

Word for Word Index

hare kṛṣṇa, hare kṛṣṇa
Hare Kṛṣṇa, Hare Kṛṣṇa — CC Antya-līlā 9.56
hare
¡oh, mi Señor! — Śrīmad-bhāgavatam 1.8.24
¡oh, mi Señor! — Śrīmad-bhāgavatam 3.25.30, Śrīmad-bhāgavatam 6.11.24, Śrīmad-bhāgavatam 7.7.35
al Señor Śiva — Śrīmad-bhāgavatam 4.4.22
¡oh, Señor Hari! — Śrīmad-bhāgavatam 6.9.41
¡oh, rey Indra! — Śrīmad-bhāgavatam 6.11.18
¡oh, Indra! — Śrīmad-bhāgavatam 6.12.6
¡oh, Señor! — Śrīmad-bhāgavatam 7.8.51, Śrīmad-bhāgavatam 7.8.55, Śrīmad-bhāgavatam 10.2.38
desvanecen — CC Ādi-līlā 1.88-89
quita — CC Ādi-līlā 4.26
arrebatan — CC Ādi-līlā 4.30
conquista — CC Ādi-līlā 4.244
atrae — CC Ādi-līlā 4.245, CC Madhya-līlā 13.127, CC Madhya-līlā 14.201, CC Madhya-līlā 24.49, CC Madhya-līlā 24.53, CC Madhya-līlā 24.59, CC Madhya-līlā 24.63, CC Madhya-līlā 24.64
supera — CC Madhya-līlā 2.33
¡oh, Mi Señor! — CC Madhya-līlā 2.58
se llevan — CC Madhya-līlā 6.197
Él encanta — CC Madhya-līlā 8.145
roba — CC Madhya-līlā 8.148
atrae — CC Madhya-līlā 9.142, CC Madhya-līlā 9.147, CC Madhya-līlā 17.141, CC Antya-līlā 2.118, CC Antya-līlā 3.245, CC Antya-līlā 15.23, CC Antya-līlā 15.64, CC Antya-līlā 15.72, CC Antya-līlā 15.73
encanta — CC Madhya-līlā 14.170, CC Madhya-līlā 14.183
rapta — CC Madhya-līlā 15.34
elimina — CC Madhya-līlā 24.59
se apoderó de — CC Madhya-līlā 24.114
atrae. — CC Antya-līlā 13.79
se lleva — CC Antya-līlā 15.22, CC Antya-līlā 18.20
cautiva — CC Antya-līlā 15.56, CC Antya-līlā 19.96
atraen — CC Antya-līlā 17.38, CC Antya-līlā 17.38, CC Antya-līlā 17.38
hare mana
atrae nuestra mente — CC Madhya-līlā 2.26
encanta la mente — CC Madhya-līlā 21.106
hare kṛṣṇa
el santo nombre del Señor — CC Antya-līlā 16.7
keha hāre
alguien es vencido — CC Madhya-līlā 14.78