Skip to main content

Word for Word Index

harṣa-śoka-anvitaḥ
supeditado a la alegría y la tristeza — Bg. 18.27
harṣa-śoka-bhaya-ādayaḥ
los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos. — Śrīmad-bhāgavatam 6.6.10-11
dena harṣa-mane
entrega lleno de felicidad. — CC Madhya-līlā 15.244
harṣa-viṣāde
con una mezcla de felicidad y aflicción — CC Antya-līlā 11.100
harṣa
por la felicidad — Bg. 12.15
contentos — Śrīmad-bhāgavatam 1.11.4-5
deleite — Śrīmad-bhāgavatam 1.11.29, Śrīmad-bhāgavatam 1.13.59
júbilo — Śrīmad-bhāgavatam 6.1.51, Śrīmad-bhāgavatam 10.4.27, CC Ādi-līlā 7.89-90, CC Madhya-līlā 14.173, CC Madhya-līlā 14.188, CC Madhya-līlā 25.69
de júbilo — Śrīmad-bhāgavatam 7.3.25
júbilo — CC Madhya-līlā 2.76, CC Antya-līlā 20.1, CC Antya-līlā 20.5
placer — CC Madhya-līlā 3.127, CC Madhya-līlā 3.132
felicidad — CC Madhya-līlā 3.167, CC Madhya-līlā 6.30
alegría — CC Madhya-līlā 4.202
complacido — CC Madhya-līlā 6.217
exuberancia — CC Madhya-līlā 13.84
muy feliz — CC Madhya-līlā 19.68
el júbilo — CC Madhya-līlā 23.108
del júbilo — CC Antya-līlā 16.121-122
harṣa-vegena
con gran satisfacción — Śrīmad-bhāgavatam 4.9.38
harṣa-śoka
júbilo y lamentación — Śrīmad-bhāgavatam 6.14.29
a veces con júbilo, y a veces con aflicción — Śrīmad-bhāgavatam 7.9.39
júbilo y lamentación — CC Antya-līlā 15.69
felicidad y lamentación. — CC Antya-līlā 18.9
harṣa-śoka-vivardhanaḥ
causando placer y lamentación a la vez. — Śrīmad-bhāgavatam 10.2.4-5
harṣa-mati
muy complacido — CC Ādi-līlā 13.121
harṣa-ādi
como el júbilo — CC Madhya-līlā 14.167
comenzando con el júbilo — CC Antya-līlā 15.86
nirveda-harṣa-ādi
desaliento completo, júbilo, etc. — CC Madhya-līlā 23.52