Skip to main content

Word for Word Index

agati-eka-gatim
al único refugio de las almas condicionadas que no conocen el objetivo de la vida — CC Madhya-līlā 21.1
sva-artha-gatim
el objetivo supremo de la vida, su verdadero interés personal — Śrīmad-bhāgavatam 7.5.31
asat-gatim
a nacer en un familia demoníaca — Śrīmad-bhāgavatam 3.19.29
avihatām gatim
conocimiento imperecedero. — Śrīmad-bhāgavatam 9.7.24
brahma-gatim
hacia la existencia espiritual — Śrīmad-bhāgavatam 2.4.16
la perfección en la vida espiritual — Śrīmad-bhāgavatam 7.7.21
brāhmaṇa-gatim
la posición debrāhmaṇasŚrīmad-bhāgavatam 9.21.19-20
daiva-gatim
poder espiritual — Śrīmad-bhāgavatam 7.10.63
dayitā-gatim
los preparativos para liberar a Sītā — Śrīmad-bhāgavatam 9.10.12
dhruva-gatim
un sendero al planeta Dhruva — Śrīmad-bhāgavatam 2.7.8
eka-gatim
el objetivo único — Śrīmad-bhāgavatam 4.7.59
gatim
progreso — Bg. 2.42-43
destino — Bg. 6.37, Bg. 8.21, Śrīmad-bhāgavatam 1.13.1, Śrīmad-bhāgavatam 1.15.47-48, Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 2.2.31, CC Ādi-līlā 5.35
destino. — Bg. 6.45, Bg. 7.18, Bg. 8.13, Bg. 9.32, Bg. 13.29, Bg. 16.20, Bg. 16.22
estado de la perfección. — Bg. 16.23
reacciones — Śrīmad-bhāgavatam 1.8.4
partida — Śrīmad-bhāgavatam 1.13.39
dirección — Śrīmad-bhāgavatam 1.14.3
desaparición — Śrīmad-bhāgavatam 1.15.33
rapidez — Śrīmad-bhāgavatam 2.2.23
movimientos — Śrīmad-bhāgavatam 2.6.37
liberación — Śrīmad-bhāgavatam 2.7.3
movimiento — Śrīmad-bhāgavatam 2.10.25
destino — Śrīmad-bhāgavatam 3.1.31, Śrīmad-bhāgavatam 3.2.23, Śrīmad-bhāgavatam 4.17.5, Śrīmad-bhāgavatam 4.30.38, Śrīmad-bhāgavatam 7.15.67, Śrīmad-bhāgavatam 8.5.31, Śrīmad-bhāgavatam 8.22.23, Śrīmad-bhāgavatam 9.10.11, Śrīmad-bhāgavatam 9.21.12, CC Ādi-līlā 7.1
el fin — Śrīmad-bhāgavatam 3.4.3
progreso — Śrīmad-bhāgavatam 3.6.1, Śrīmad-bhāgavatam 9.6.55
duración de la vida — Śrīmad-bhāgavatam 3.11.16
movimientos — Śrīmad-bhāgavatam 3.11.17
liberación — Śrīmad-bhāgavatam 3.15.45
resultado — Śrīmad-bhāgavatam 3.16.12
el vientre — Śrīmad-bhāgavatam 3.16.26
del paradero — Śrīmad-bhāgavatam 3.18.1
Gati — Śrīmad-bhāgavatam 3.24.22-23
morada — Śrīmad-bhāgavatam 3.25.36
una condición — Śrīmad-bhāgavatam 3.31.18
estado — Śrīmad-bhāgavatam 3.31.24
el movimiento — Śrīmad-bhāgavatam 3.32.38, Śrīmad-bhāgavatam 7.13.5
sendero — Śrīmad-bhāgavatam 3.33.12
salvación. — Śrīmad-bhāgavatam 4.9.67
camino — Śrīmad-bhāgavatam 4.10.3, CC Ādi-līlā 1.48, CC Madhya-līlā 22.48