Skip to main content

Word for Word Index

artha-ātma-gatayaḥ
todos los demás sistemas para la perfección (es decir, la religión, el crecimiento económico, la complacencia de los sentidos y la liberación) — Śrīmad-bhāgavatam 5.17.3
ekatāna-gatayaḥ
que han emprendido sin distraerse con ninguna actividad material — Śrīmad-bhāgavatam 7.9.8
gatayaḥ
progreso hacia la meta última (Viṣṇu) — Śrīmad-bhāgavatam 2.6.27
como resultado de — Śrīmad-bhāgavatam 2.10.37-40
movimientos — Śrīmad-bhāgavatam 2.10.41
movimientos — Śrīmad-bhāgavatam 3.7.31
objetivos — Śrīmad-bhāgavatam 5.19.19
cuyos movimientos — Śrīmad-bhāgavatam 5.23.3
destinos — Śrīmad-bhāgavatam 5.25.14
karma-gatayaḥ
en términos del trabajo realizado — Śrīmad-bhāgavatam 2.8.13
destinos que son resultado de la actividad — Śrīmad-bhāgavatam 5.26.2
viruddha-gatayaḥ
de carácter antagónico — Śrīmad-bhāgavatam 4.9.16
tigma-gatayaḥ
de naturaleza aborrecible — Śrīmad-bhāgavatam 4.10.28
vipāka-gatayaḥ
los destinos resultantes — Śrīmad-bhāgavatam 5.25.15

Filter by hierarchy