Skip to main content

Word for Word Index

dhik dhairyam
al infierno con la paciencia — CC Antya-līlā 1.152
parama dhik-kāra
debe ser rechazado inmediatamente. — CC Antya-līlā 12.108
dhik
vergonzoso — Śrīmad-bhāgavatam 4.4.22
la condenación completa — Śrīmad-bhāgavatam 5.1.37, Śrīmad-bhāgavatam 5.1.37
toda condena — Śrīmad-bhāgavatam 6.14.40
condenación — Śrīmad-bhāgavatam 6.18.40
condenación — CC Antya-līlā 19.43
loka-dhik-kāra
con la condena del pueblo — Śrīmad-bhāgavatam 4.14.12
dhik mām
que la mayor condena caiga sobre mí — Śrīmad-bhāgavatam 6.2.27
dhik-kṛtaḥ
condenado — Śrīmad-bhāgavatam 7.8.53
dhik-kāra
condena. — CC Ādi-līlā 16.27
condenación — CC Madhya-līlā 13.182
reprimenda. — CC Antya-līlā 3.200
dhik dhik
¡qué vergüenza!, ¡qué vergüenza! — CC Madhya-līlā 16.275
kaṣṭam dhik
¡oh, qué vergüenza! — CC Antya-līlā 1.142
dhik vidhim
condenación a Vidhi, el hacedor de mi destino. — CC Antya-līlā 19.35