Skip to main content

Word for Word Index

ambuja-dṛśām
de ojos de loto — CC Ādi-līlā 4.51
avitṛpta-dṛśām
sin complacer la visión — Śrīmad-bhāgavatam 3.2.11
bhinna-dṛśām
con visión distinta — Śrīmad-bhāgavatam 3.29.37
dharma-dṛśām
de personas interesadas en mantener la religión — Śrīmad-bhāgavatam 6.2.2
naṣṭa-dṛśām
de personas que han perdido la vista — Śrīmad-bhāgavatam 1.3.43
de las personas que han perdido la visión espiritual — CC Madhya-līlā 24.321
dṛśām
de ojos — Śrīmad-bhāgavatam 1.11.26
justamente lo apropiado — Śrīmad-bhāgavatam 3.1.10
de los ojos. — CC Ādi-līlā 4.152, CC Madhya-līlā 21.124
de los ojos — CC Madhya-līlā 24.52
de los ojos — CC Antya-līlā 15.44
manaḥ-dṛśām
para la mente y la vista — Śrīmad-bhāgavatam 4.7.32
mā-dṛśām
de quienes como yo — Śrīmad-bhāgavatam 6.15.11
kāma-dṛśām
de mujeres lujuriosas — Śrīmad-bhāgavatam 7.6.17-18
sarva-dṛśām
de todas las fuentes de conocimiento — Śrīmad-bhāgavatam 8.24.50
māṁsa-dṛśām
para los que ven con ojos materiales — Śrīmad-bhāgavatam 10.3.28
upaniṣat-dṛśām
por los jñānīs que se ocupan en el estudio de los Upaniṣads. — Śrīmad-bhāgavatam 10.13.54
vraja-vāma-dṛśām
de las doncellas de Vṛndāvana — CC Antya-līlā 1.188