Skip to main content

Word for Word Index

caritam
actividades — Śrīmad-bhāgavatam 1.3.40, Śrīmad-bhāgavatam 1.18.15
carácter — Śrīmad-bhāgavatam 3.13.3, Śrīmad-bhāgavatam 3.14.29, Śrīmad-bhāgavatam 4.12.44, Śrīmad-bhāgavatam 4.12.48, Śrīmad-bhāgavatam 4.23.30
la personalidad — Śrīmad-bhāgavatam 3.22.39
personalidad — Śrīmad-bhāgavatam 4.23.37
su personalidad — Śrīmad-bhāgavatam 4.25.9
actividades — Śrīmad-bhāgavatam 7.1.4-5
las actividades — Śrīmad-bhāgavatam 8.23.28, Śrīmad-bhāgavatam 10.12.40
los pasatiempos — Śrīmad-bhāgavatam 8.24.4
el carácter — Śrīmad-bhāgavatam 9.5.28, Śrīmad-bhāgavatam 10.1.1
el carácter y las actividades — CC Antya-līlā 20.154
pṛthu-caritam
la narración de Pṛthu Mahārāja — Śrīmad-bhāgavatam 4.23.39
tat-caritam
las actividades del Señor — Śrīmad-bhāgavatam 8.3.20-21
uttamaśloka-caritam
los pasatiempos de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.24.2-3
rāma-caritam
la narración de las actividades de la Suprema Personalidad de Dios, el Señor Rāmacandra — Śrīmad-bhāgavatam 9.11.23
kṛṣṇa-caritam
temas del Señor Kṛṣṇa — Śrīmad-bhāgavatam 10.1.14