Skip to main content

Word for Word Index

caran
actuando sobre la base de — Bg. 2.64
deambulando — Śrīmad-bhāgavatam 1.16.18
moviéndose — Śrīmad-bhāgavatam 1.17.7
moviéndose — Śrīmad-bhāgavatam 3.17.26
viajando — Śrīmad-bhāgavatam 3.23.41
vagando — Śrīmad-bhāgavatam 3.31.15, Śrīmad-bhāgavatam 4.29.30-31
con la práctica de la autorrealización y la comprensión de la Verdad Absoluta — Śrīmad-bhāgavatam 7.12.16
mientras avanzaba (hacia el lago) — Śrīmad-bhāgavatam 8.2.20
recorrer — Śrīmad-bhāgavatam 8.19.5
comportarse — Śrīmad-bhāgavatam 8.24.6
ir — Śrīmad-bhāgavatam 9.6.51
deambular — Śrīmad-bhāgavatam 9.9.20-21
caminando — Śrīmad-bhāgavatam 9.11.8
mientras paseaban — Śrīmad-bhāgavatam 9.14.42
paseando — Śrīmad-bhāgavatam 9.18.18
paseando de esa forma — Śrīmad-bhāgavatam 9.21.36
mientras pasaba — CC Antya-līlā 15.51
pathi caran
recorriendo el sendero correcto — Śrīmad-bhāgavatam 2.7.17
khe-carān
seres humanos que viajan por el espacio. — Śrīmad-bhāgavatam 4.8.53
sthira-carān
a las entidades vivientes, tanto móviles como inmóviles — CC Madhya-līlā 18.1