Skip to main content

Word for Word Index

cakra-akṣa
las dos ruedas y el eje — Śrīmad-bhāgavatam 10.7.7
alāta-cakra-prāya
exactamente como una rueda de fuego — CC Madhya-līlā 20.393
cakra-anila
remolino — Śrīmad-bhāgavatam 3.14.25
cakra-apadeśāt
del arma que recibe el nombre de cakra Sudarśana. — Śrīmad-bhāgavatam 5.24.14
cakra-bhrami
con el movimiento circular de una rueda — CC Madhya-līlā 13.82
cakra-hastam
disco en la mano — Bg. 11.46
cakra
disco — Śrīmad-bhāgavatam 2.7.16, CC Ādi-līlā 17.13
disco — Śrīmad-bhāgavatam 3.21.10, Śrīmad-bhāgavatam 3.28.13, Śrīmad-bhāgavatam 4.7.20, Śrīmad-bhāgavatam 4.8.47, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, CC Ādi-līlā 14.7
una multitud — Śrīmad-bhāgavatam 4.9.20-21
rueda — Śrīmad-bhāgavatam 4.24.47-48
el ciclo — Śrīmad-bhāgavatam 7.7.37
con Su disco — Śrīmad-bhāgavatam 8.3.31
con discos — Śrīmad-bhāgavatam 8.10.36
pájaros cakravākaCC Ādi-līlā 2.2
la rueda en lo alto — CC Madhya-līlā 11.195
el disco — CC Madhya-līlā 20.224, CC Madhya-līlā 20.225, CC Madhya-līlā 20.225, CC Madhya-līlā 20.227, CC Madhya-līlā 20.227, CC Madhya-līlā 20.228, CC Madhya-līlā 20.228, CC Madhya-līlā 20.229, CC Madhya-līlā 20.229, CC Madhya-līlā 20.230, CC Madhya-līlā 20.230, CC Madhya-līlā 20.231, CC Madhya-līlā 20.231, CC Madhya-līlā 20.232, CC Madhya-līlā 20.232, CC Madhya-līlā 20.233, CC Madhya-līlā 20.233, CC Madhya-līlā 20.234, CC Madhya-līlā 20.234, CC Madhya-līlā 20.235, CC Madhya-līlā 20.235, CC Madhya-līlā 20.236, CC Madhya-līlā 20.236, CC Madhya-līlā 20.238, CC Madhya-līlā 20.238
el disco en lo alto del templo — CC Antya-līlā 4.51
cakra-sthaḥ
en la órbita — Śrīmad-bhāgavatam 3.11.13
cakra-āyudham
armado con el disco — Śrīmad-bhāgavatam 4.16.21
cakra-nadī
el río Cakranadī (generalmente llamado Gaṇḍakī) — Śrīmad-bhāgavatam 5.7.10
cakra-kūṭaḥ
que engaña a la entidad viviente para atarla a la rueda. — Śrīmad-bhāgavatam 5.11.6
kāla-cakra-nija-āyudham
cuya arma personal es el disco del tiempo — Śrīmad-bhāgavatam 5.14.29
taila-yantra-cakra-vat
como la rueda de un molino de aceite — Śrīmad-bhāgavatam 5.21.13
kāla-cakra-gataḥ
situado en la rueda del tiempo — Śrīmad-bhāgavatam 5.22.5
śaṅkha-cakra-gadā-dharaḥ
llevando las armas trascendentales: la caracola, el disco y la maza. — Śrīmad-bhāgavatam 6.9.28
sosteniendo la caracola, el disco, la maza y la flor de loto. — Śrīmad-bhāgavatam 8.17.4
kṛṣṇa-cakra
por el disco, el arma de Kṛṣṇa — Śrīmad-bhāgavatam 7.1.46
cakra-pāṇeḥ
del Señor Viṣṇu, que tiene un disco en la mano — Śrīmad-bhāgavatam 7.5.14
saṁsāra-cakra
del ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 7.9.16
viṣṇu-cakra-upatāpitaḥ
abrasado por el ardiente fuego del disco del Señor Viṣṇu — Śrīmad-bhāgavatam 9.4.55
cakra-tāpitaḥ
agobiado por el fuego del cakra Sudarśana — Śrīmad-bhāgavatam 9.5.1
para-cakra
de la fuerza militar de los enemigos — Śrīmad-bhāgavatam 9.15.31
śaṅkha-cakra-gadā-padma
de la caracola, el disco, la maza y la flor de loto — Śrīmad-bhāgavatam 10.3.30
śaṅkha-cakra-gadā-dharā
y con las armas de Viṣṇu (caracola, disco y maza) — Śrīmad-bhāgavatam 10.4.10-11
pavana-cakra
por un torbellino — Śrīmad-bhāgavatam 10.7.24
cakra-vātena
por el demonio con forma de torbellino (Tṛṇāvarta) — Śrīmad-bhāgavatam 10.11.25
śaṅkha-cakra-gadā-rājīva-pāṇayaḥ
con la caracola, el disco, la maza y la flor de loto en Sus manos — Śrīmad-bhāgavatam 10.13.47-48
cakra-ādika
la rueda, etc. — CC Ādi-līlā 2.29
śaṅkha-cakra
concha y disco — CC Ādi-līlā 5.27-28
caracola y disco. — CC Ādi-līlā 17.14