Skip to main content

Word for Word Index

bhāgavatam
el libro que trata de la ciencia acerca de la relación eterna con el Señor — Śrīmad-bhāgavatam 1.1.3
libro que contiene la narración acerca de la Personalidad de Dios y Sus devotos puros — Śrīmad-bhāgavatam 1.3.40
Śrīmad-BhāgavatamŚrīmad-bhāgavatam 2.1.8
la ciencia de Dios y Su servicio devocional — Śrīmad-bhāgavatam 2.7.19
la ciencia de Dios — Śrīmad-bhāgavatam 2.7.51
la ciencia de la Personalidad de Dios — Śrīmad-bhāgavatam 2.8.28
las glorias del Señor, o la ciencia del Señor — Śrīmad-bhāgavatam 2.9.44
el gran devoto de Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.1.24
Śrīmad-Bhāgavatam — Śrīmad-bhāgavatam 3.4.13
el Śrīmad-BhāgavatamŚrīmad-bhāgavatam 3.8.2
ser un gran devoto del Señor — Śrīmad-bhāgavatam 3.14.51
el devoto más íntimo — Śrīmad-bhāgavatam 5.24.3
en función del servicio devocional — Śrīmad-bhāgavatam 6.2.20
como se explican en el Śrīmad-Bhāgavatam, o que tratan de la relación entre la entidad viviente y la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.2.24-25
que enseñan a la persona cómo amar a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.3.20-21
que ayuda al devoto a acercarse a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.16.40
en relación con la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.6.28
el Bhāgavata Purāṇa (llamado la Paramahaṁsa-saṁhitā, el texto o tratado escrito para los trascendentalistas más elevados) — CC Madhya-līlā 24.313
el Śrīmad-BhāgavatamCC Madhya-līlā 25.151
mahā-bhāgavatam
el gran devoto del Señor — Śrīmad-bhāgavatam 3.4.24
el más grande de todos los devotos — Śrīmad-bhāgavatam 4.13.3
que era un devoto muy excelso — Śrīmad-bhāgavatam 7.8.14
parama-bhāgavatam
un devoto sumamente elevado del Señor — Śrīmad-bhāgavatam 5.5.28
el devoto más glorioso — Śrīmad-bhāgavatam 5.9.1-2
śrīmad-bhāgavatam
la gran Escritura acerca de Bhagavān — CC Madhya-līlā 25.146