Skip to main content

Word for Word Index

bhrū-bhaṅga
señales de la ceja — Śrīmad-bhāgavatam 2.2.12
ni la más leve agitación de una ceja. — CC Ādi-līlā 10.45
bhrū-bhaṅga-mātreṇa
con un simple gesto de las cejas — Śrīmad-bhāgavatam 9.4.53-54
bhrū
cejas — Śrīmad-bhāgavatam 2.1.30
de las cejas — Śrīmad-bhāgavatam 7.9.23
cejas — CC Madhya-līlā 14.190
dos cejas — CC Madhya-līlā 21.129
bhrū-viṭapena
mediante las cejas similares a hojas — Śrīmad-bhāgavatam 3.2.18
bhrū-maṇḍalam
cejas arqueadas — Śrīmad-bhāgavatam 3.28.32
bhrū-maṇḍala
con las cejas — Śrīmad-bhāgavatam 5.18.16
bhrū-vilāsa
actividades de las cejas — Śrīmad-bhāgavatam 8.8.41-46
debido a los pasatiempos de las cejas — CC Madhya-līlā 14.192
ruṣā āropita-bhrū-vijṛmbha
con un gesto de Sus cejas levantadas por la ira — Śrīmad-bhāgavatam 9.10.4
bhrū-yugmam
dos cejas — CC Madhya-līlā 14.181
bhrū-dhanu-nartana
danza de las cejas — CC Madhya-līlā 21.105
riṅgat-bhrū
cuyas cejas de lentos movimientos — CC Antya-līlā 1.166
bhrū-latā
de las arqueadas cejas — CC Antya-līlā 1.171