Skip to main content

Word for Word Index

na anya-bandhū
que no tenían más amigos — Śrīmad-bhāgavatam 6.2.28
anāthera bandhu
amigo de los desamparados — CC Madhya-līlā 2.59
bandhu-hā
asesino de hijos — Śrīmad-bhāgavatam 1.7.39
bandhu
amigos y familiares — Śrīmad-bhāgavatam 1.14.1
amigos — Śrīmad-bhāgavatam 1.14.6, CC Madhya-līlā 7.9
relaciones familiares — Śrīmad-bhāgavatam 5.24.8
amigos — Śrīmad-bhāgavatam 6.16.5, Śrīmad-bhāgavatam 10.1.62-63, CC Ādi-līlā 15.24
amistades — CC Madhya-līlā 5.36
a otro amigo — CC Madhya-līlā 17.201
a un amigo — CC Madhya-līlā 17.202
el amigo — CC Antya-līlā 3.236
que ata, o familiar — CC Antya-līlā 5.145
of friends or relatives — CC Antya-līlā 18.40
bandhu-rūpiṇā
como si fuera un amigo íntimo — Śrīmad-bhāgavatam 1.15.5
bandhu-tyāga
renunciando a los amigos — Śrīmad-bhāgavatam 2.10.49-50
bandhu-kṛtyam
el deber de un amigo — Śrīmad-bhāgavatam 4.26.22
dvija-bandhu-liṅga
con las características de una persona que ha nacido en familia brāhmaṇa pero que no cumple con los deberes propios de un brāhmaṇaŚrīmad-bhāgavatam 5.12.1
bandhu-saṅge
a amigos mundanos — CC Ādi-līlā 5.224
bandhu-jana
amigas. — CC Ādi-līlā 13.24
bandhu-bāndhava
de amigos y parientes — CC Ādi-līlā 14.92
dīna-bandhu
el amigo de los caídos. — CC Madhya-līlā 1.6
parāṇa-bandhu
amigo del corazón — CC Madhya-līlā 2.69
bandhu-kṛtya
deberes de un amigo — CC Madhya-līlā 7.9
bandhu-gaṇa
amigos — CC Madhya-līlā 13.143
amigos. — CC Madhya-līlā 17.202
y los amigos. — CC Madhya-līlā 21.43
bandhu dekhi’
viendo un amigo — CC Madhya-līlā 17.201
bandhu-han
que matas a Tus propios familiares. — CC Antya-līlā 5.143
bandhu-han-śabde
con la palabra “bandhu-han”CC Antya-līlā 5.145
dui-bandhu lañā
con dos amigos. — CC Antya-līlā 20.6
dui-bandhu-sane
con dos amigos, Rāmānanda Rāya y Svarūpa Dāmodara Gosvāmī. — CC Antya-līlā 20.69
bandhū
los amigos — Śrīmad-bhāgavatam 6.4.12