Skip to main content

Word for Word Index

aṁśa-aṁśaḥ
porción de una porción plenaria — CC Ādi-līlā 1.10, CC Ādi-līlā 5.93
aṁśa-aṁśa-aṁśaḥ
porción de una porción de una porción plenaria — CC Ādi-līlā 1.11
una porción de una porción de una porción plenaria — CC Ādi-līlā 5.109
aṁśaḥ
parte — Śrīmad-bhāgavatam 3.6.8
Su representación parcial — Śrīmad-bhāgavatam 3.31.16
representante parcial — Śrīmad-bhāgavatam 4.15.6
representación parcial — Śrīmad-bhāgavatam 4.15.9-10
una encarnación parcial — Śrīmad-bhāgavatam 8.13.26
śaṅkarasya aṁśaḥ
expansión parcial del Señor Śiva — Śrīmad-bhāgavatam 4.1.33
vāsudeva-aṁśaḥ
una expansión de Vāsudeva — Śrīmad-bhāgavatam 6.6.8
la encarnación del Señor Vāsudeva — Śrīmad-bhāgavatam 9.17.4
hareḥ aṁśaḥ
una encarnación parcial de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.13.29
una representación parcial de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.13.32
deva-deva-aṁśaḥ
cuya porción plenaria es el Señor Viṣṇu — Śrīmad-bhāgavatam 9.3.33
eka-aṁśaḥ
una porción — CC Ādi-līlā 1.9, CC Ādi-līlā 5.50