Skip to main content

Word for Word Index

amara-gaṇam
los semidioses — Śrīmad-bhāgavatam 1.15.8
amara-uttamam
el mejor de los semidioses — Śrīmad-bhāgavatam 1.16.31
su-amara-uttama
el mejor de los dioses (Kṛṣṇa) — Śrīmad-bhāgavatam 1.19.27
amara
los semidioses — Śrīmad-bhāgavatam 2.7.13
los semidioses comisionados para controlar los asuntos de la manutención — Śrīmad-bhāgavatam 2.7.39
con las deidades regentes — Śrīmad-bhāgavatam 4.14.21
de los semidioses — Śrīmad-bhāgavatam 5.1.8
a los semidioses — Śrīmad-bhāgavatam 8.6.37
los semidioses — Śrīmad-bhāgavatam 8.8.1
trascendental — CC Ādi-līlā 9.6
indestructible — CC Ādi-līlā 11.4
eterno — CC Ādi-līlā 12.3
bahu-amara-drumaiḥ
con muchos árboles celestiales — Śrīmad-bhāgavatam 3.33.18
amara-gaṇāḥ
los semidioses — Śrīmad-bhāgavatam 4.2.4
amara-drumaiḥ
con árboles traídos de los planetas celestiales — Śrīmad-bhāgavatam 4.9.63
con árboles eternos. — Śrīmad-bhāgavatam 8.15.12
amara-tūryeṣu
el golpear de los tambores de los semidioses — Śrīmad-bhāgavatam 4.23.24
amara-strīṣu
por las esposas de los habitantes del cielo — Śrīmad-bhāgavatam 4.23.29
amara-pravaram
el principal de los semidioses — Śrīmad-bhāgavatam 4.24.24-25
amara-parivṛḍhāḥ
los semidioses principales — Śrīmad-bhāgavatam 5.16.15
amara-loka-ābharaṇam
que se utiliza para las alhajas de los semidioses, habitantes de los planetas celestiales — Śrīmad-bhāgavatam 5.16.20-21
amara-loka-śriyam
la belleza de los lugares en que habitan los semidioses — Śrīmad-bhāgavatam 5.24.10
amara-īśāḥ
los semidioses como Bṛhaspati — Śrīmad-bhāgavatam 6.3.14-15
amara-ācāryam
al maestro espiritual de los semidioses — Śrīmad-bhāgavatam 6.7.15
amara-ibham
a su elefante — Śrīmad-bhāgavatam 6.12.4
amara-mayaḥ
constituido por los semidioses (que no son más que partes externas del cuerpo) — Śrīmad-bhāgavatam 8.3.30
sarva-amara-gaṇaiḥ
acompañado por todos los semidioses — Śrīmad-bhāgavatam 8.6.3-7
amara-dānavān
semidioses y demonios — Śrīmad-bhāgavatam 8.6.35
amara-varyān
solamente a los semidioses — Śrīmad-bhāgavatam 8.12.47
amara-priyaḥ
muy querido incluso para los semidioses — Śrīmad-bhāgavatam 9.4.24
amara-gaṇān
a todos los semidioses — Śrīmad-bhāgavatam 10.1.26
prema-amara-taroḥ
del árbol eterno lleno de amor por Dios — CC Ādi-līlā 10.7
āmāra anubhava
percepción de Mí — CC Madhya-līlā 25.118
āmāra bhaṅgīte
con Mi treta — CC Antya-līlā 7.162
bhikṣā āmāra
Mi tomar prasādamCC Antya-līlā 8.53
bhāgya āmāra
Mi gran fortuna. — CC Antya-līlā 8.69
āmāra bhāgye
en mi fortuna — CC Madhya-līlā 13.97
āmāra-i brahmāṇḍe
en mi brahmāṇḍaCC Madhya-līlā 21.78
bāndhava āmāra
mi muy íntimo amigo — CC Madhya-līlā 15.195
āmāra daraśane
a verme — CC Antya-līlā 3.26