Skip to main content

Word for Word Index

rāja-ṛṣiḥ bharataḥ
Bharata, el gran rey santo — Śrīmad-bhāgavatam 5.8.7
brahma-ṛṣiḥ
el mejor de los brāhmaṇasŚrīmad-bhāgavatam 9.18.5
deva-ṛṣiḥ
el sabio entre los semidioses — Bg. 10.12-13
el gran sabio entre los semidioses — Śrīmad-bhāgavatam 1.9.19
el gran santo Nārada — Śrīmad-bhāgavatam 5.1.9, Śrīmad-bhāgavatam 7.7.7
el gran sabio Nārada — Śrīmad-bhāgavatam 6.16.1
el gran sabio de los planetas celestiales — Śrīmad-bhāgavatam 8.11.43
la persona santa suprema entre los semidioses — Śrīmad-bhāgavatam 10.10.5
mahā-ṛṣiḥ
Nārada — Śrīmad-bhāgavatam 5.1.11
el gran sabio — Śrīmad-bhāgavatam 6.14.16
mahān ṛṣiḥ
la gran persona santa. — Śrīmad-bhāgavatam 9.2.21
rāja-ṛṣiḥ
un santo entre los reyes — Śrīmad-bhāgavatam 1.16.36
el sabio entre los reyes — Śrīmad-bhāgavatam 1.17.43-44
santo entre los reyes — Śrīmad-bhāgavatam 1.18.46
rey santo — Śrīmad-bhāgavatam 2.1.13
el rey santo — Śrīmad-bhāgavatam 3.21.26, Śrīmad-bhāgavatam 4.29.81
el gran rey santo — Śrīmad-bhāgavatam 4.9.65, Śrīmad-bhāgavatam 4.17.5, Śrīmad-bhāgavatam 4.28.33, Śrīmad-bhāgavatam 9.9.10
el santo rey Aṅga — Śrīmad-bhāgavatam 4.13.18
el santo rey — Śrīmad-bhāgavatam 4.13.25, Śrīmad-bhāgavatam 9.1.2-3
rey piadoso (Nābhi) — Śrīmad-bhāgavatam 5.3.13
un rey que, además, tenía las cualidades de una gran persona santa — Śrīmad-bhāgavatam 8.24.10
Satyavrata, el rey santo — Śrīmad-bhāgavatam 8.24.40
rey santo (Purañjaya) — Śrīmad-bhāgavatam 9.6.19
el santo rey Duṣmanta — Śrīmad-bhāgavatam 9.20.17
ṛṣiḥ uvāca
el ṛṣi Maitreya dijo — Śrīmad-bhāgavatam 3.6.1
el gran sabio dijo — Śrīmad-bhāgavatam 3.21.13
el gran sabio Maitreya dijo — Śrīmad-bhāgavatam 3.21.22, Śrīmad-bhāgavatam 4.3.15
el sabio dijo — Śrīmad-bhāgavatam 3.24.2
Śukadeva Gosvāmī dijo — Śrīmad-bhāgavatam 5.6.2
Śrī Śukadeva Gosvāmī continuó hablando — Śrīmad-bhāgavatam 5.16.4
el gran santo (Śukadeva Gosvāmī) dijo — Śrīmad-bhāgavatam 5.26.2
el gran sabio contestó — Śrīmad-bhāgavatam 5.26.5
śrī-ṛṣiḥ uvāca
Śukadeva Gosvāmī continuó hablando — Śrīmad-bhāgavatam 6.7.34
el gran santo Dadhīci dijo — Śrīmad-bhāgavatam 6.10.7
Śrī Śukadeva Gosvāmī dijo — Śrīmad-bhāgavatam 6.12.1, Śrīmad-bhāgavatam 8.14.2
el sabio Śrī Śukadeva Gosvāmī dijo — Śrīmad-bhāgavatam 7.1.4-5
el gran santo Śukadeva Gosvāmī dijo — Śrīmad-bhāgavatam 8.1.4
ṛṣiḥ
Śrī Vyāsadeva — Śrīmad-bhāgavatam 1.3.40
Vyāsadeva — Śrīmad-bhāgavatam 1.4.16
gran sabio — Śrīmad-bhāgavatam 3.4.22, CC Madhya-līlā 25.57