Skip to main content

Word for Word Index

śraddhā-anurūpam
conforme a la fe y la devoción de la persona — Śrīmad-bhāgavatam 8.17.17
śraddhā-anusārī
en proporción a la fe. — CC Madhya-līlā 22.64
śraddhā-anvitaḥ
dotado de fe — Śrīmad-bhāgavatam 6.13.8-9
con fe trascendental — CC Antya-līlā 5.48
śraddhā-anvitāḥ
con fe y convicción — Śrīmad-bhāgavatam 4.24.62
śraddhā-bhaktye
con fe y devoción — CC Madhya-līlā 7.121
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ
nombres de trece hijas de Dakṣa — Śrīmad-bhāgavatam 4.1.49-52
dṛḍha-śraddhā
fe firme y confianza en Kṛṣṇa — CC Madhya-līlā 22.65
śraddhā yadi haya
si hay fe — CC Madhya-līlā 23.9
śraddhā kari’
con gran fe — CC Madhya-līlā 7.152
con gran respeto — CC Madhya-līlā 15.219
con fe y amor — CC Madhya-līlā 15.301, CC Madhya-līlā 25.239, CC Madhya-līlā 25.269
con fe — CC Madhya-līlā 19.256
con fe y amor — CC Antya-līlā 5.163, CC Antya-līlā 11.107
con fe y amor. — CC Antya-līlā 6.297
con amor y fe — CC Antya-līlā 6.304, CC Antya-līlā 13.138
con gran fe y amor — CC Antya-līlā 10.160
śraddhā kari’
con fe — CC Madhya-līlā 18.226
śraddhā kari
con gran fe — CC Antya-līlā 19.110
komala śraddhā
fe blanda — CC Madhya-līlā 22.69
śraddhā-van
fiel — Bg. 18.71
śraddhā-vantaḥ
con fe y devoción — Bg. 3.31
śraddhā-vān
un hombre fiel — Bg. 4.39
con plena fe — Bg. 6.47
śraddhā-yukta
que tiene fe — CC Madhya-līlā 4.212
con fe y amor — CC Madhya-līlā 5.160
śraddhā-śabde
con la palabra śraddhāCC Madhya-līlā 22.62
śraddhā
la fe — Bg. 17.2
fe — Bg. 17.3, Bg. 17.3, Bg. 17.13, CC Madhya-līlā 3.203, CC Madhya-līlā 6.284-285, CC Madhya-līlā 9.266, CC Madhya-līlā 9.361, CC Antya-līlā 6.235
fe firme — Śrīmad-bhāgavatam 3.25.25
Śraddhā — Śrīmad-bhāgavatam 4.1.34, Śrīmad-bhāgavatam 4.1.49-52, Śrīmad-bhāgavatam 9.1.14
fe — Śrīmad-bhāgavatam 4.21.41, Śrīmad-bhāgavatam 4.21.42, Śrīmad-bhāgavatam 6.11.5, CC Ādi-līlā 1.60, CC Madhya-līlā 22.49, CC Madhya-līlā 22.60, CC Madhya-līlā 22.61, CC Madhya-līlā 22.86, CC Madhya-līlā 22.130, CC Madhya-līlā 22.133, CC Madhya-līlā 23.16, CC Madhya-līlā 24.195
respeto — Śrīmad-bhāgavatam 4.22.6
fe bajo la influencia de la bondad, y no bajo la pasión y la ignorancia — Śrīmad-bhāgavatam 5.4.17
con devoción — Śrīmad-bhāgavatam 5.15.12
con fe — Śrīmad-bhāgavatam 5.26.38
el respeto — Śrīmad-bhāgavatam 7.15.4
la fe — Śrīmad-bhāgavatam 10.4.41, CC Madhya-līlā 15.78
fe firme, desinterés por las cosas materiales e interés por el avance espiritual — CC Madhya-līlā 23.14-15
con fe — CC Antya-līlā 3.62