Skip to main content

Word for Word Index

ādi-līlā madhya-līlā antya-līlā āra
por lo tanto hay tres períodos: ādi-līlā, madhya-līlā y antya-līlāCC Madhya-līlā 1.21
āra ardheka
la otra mitad — CC Antya-līlā 6.58
āra tina artha
otros tres significados — CC Madhya-līlā 24.220
āra artha
otro significado — CC Madhya-līlā 24.226
mana āra aṅga
la mente y el cuerpo. — CC Antya-līlā 9.5
āra aṅge
en otro miembro — CC Ādi-līlā 5.166
āra bhakta-gaṇa
el resto de los devotos — CC Madhya-līlā 14.67
otros devotos — CC Madhya-līlā 14.68, CC Madhya-līlā 15.14
āra bhakta-gaṇe
a otros devotos — CC Madhya-līlā 14.72
y a los demás devotos. — CC Antya-līlā 19.13
āra saba bhakta
todos los demás devotos — CC Madhya-līlā 25.230
āra-bāra
de nuevo — CC Madhya-līlā 4.31, CC Madhya-līlā 19.24, CC Antya-līlā 12.111
āra bāra
de nuevo — CC Madhya-līlā 7.35
de nuevo. — CC Madhya-līlā 21.60
otra vez — CC Antya-līlā 9.106
āra datta mukunda
y Mukunda Datta — CC Madhya-līlā 3.209-210
āra dhanu
otro arco iris — CC Antya-līlā 15.66
āra dina
al día siguiente — CC Ādi-līlā 17.61, CC Madhya-līlā 5.101, CC Madhya-līlā 13.4, CC Madhya-līlā 14.95, CC Madhya-līlā 25.15, CC Madhya-līlā 25.177, CC Antya-līlā 1.32, CC Antya-līlā 1.54, CC Antya-līlā 1.65, CC Antya-līlā 1.103-104, CC Antya-līlā 2.100
otro día — CC Ādi-līlā 17.99
al día siguiente — CC Madhya-līlā 3.206, CC Madhya-līlā 5.53, CC Madhya-līlā 6.67, CC Madhya-līlā 6.118, CC Madhya-līlā 6.216, CC Madhya-līlā 6.239, CC Madhya-līlā 8.296, CC Madhya-līlā 10.29, CC Madhya-līlā 10.130, CC Madhya-līlā 18.71, CC Antya-līlā 2.128, CC Antya-līlā 3.119, CC Antya-līlā 3.127, CC Antya-līlā 3.162, CC Antya-līlā 4.135, CC Antya-līlā 4.145, CC Antya-līlā 5.33, CC Antya-līlā 6.228, CC Antya-līlā 6.321, CC Antya-līlā 7.61, CC Antya-līlā 7.112, CC Antya-līlā 8.71, CC Antya-līlā 10.57, CC Antya-līlā 10.129, CC Antya-līlā 10.148, CC Antya-līlā 11.21
el día siguiente — CC Madhya-līlā 5.48, CC Antya-līlā 6.214
un día — CC Madhya-līlā 19.18, CC Antya-līlā 3.9, CC Antya-līlā 10.113
otros días — CC Antya-līlā 12.136
otro día — CC Antya-līlā 16.73
āra dine
otro día — CC Ādi-līlā 17.103
al día siguiente — CC Madhya-līlā 7.94, CC Madhya-līlā 9.38, CC Madhya-līlā 10.71, CC Madhya-līlā 10.102, CC Madhya-līlā 10.151, CC Madhya-līlā 10.185, CC Madhya-līlā 11.3, CC Madhya-līlā 12.79, CC Madhya-līlā 12.204, CC Antya-līlā 2.122, CC Antya-līlā 3.20, CC Antya-līlā 6.231
al día siguiente — CC Madhya-līlā 14.244, CC Antya-līlā 2.92
otro día — CC Madhya-līlā 17.30
al día siguiente. — CC Antya-līlā 1.27
al día siguiente. — CC Antya-līlā 6.42, CC Antya-līlā 19.66
āra dravya rahu
aparte de los demás artículos — CC Madhya-līlā 15.70
āra dravyera
del resto — CC Antya-līlā 9.54
āra dui
otros dos — CC Madhya-līlā 13.22
āra dui vatsara
otros dos años — CC Madhya-līlā 16.85
āra prabhu duijana
y los otros dos (Nityānanda y Advaita) son dos prabhus (maestros) — CC Ādi-līlā 7.14
āra svarūpa-dāmodara
y Svarūpa Dāmodara, Su secretario. — CC Madhya-līlā 1.253
āra kata-dūre
aún más adelante — CC Madhya-līlā 24.232
un poco más adelante — CC Madhya-līlā 24.233
āra eka
una más — CC Ādi-līlā 17.172
otro — CC Madhya-līlā 2.27, CC Antya-līlā 20.96-98