Skip to main content

Word for Word Index

āśaya-abhijñaḥ
entendiendo el corazón — Śrīmad-bhāgavatam 3.23.22
jala-āśaya-abhyāśam
cerca de la alberca — Śrīmad-bhāgavatam 10.11.46
dravya-guṇa-karma-āśaya
en una combinación de elementos materiales, cualidades materiales y los resultados de actividades y deseos pasados — Śrīmad-bhāgavatam 5.10.6
jala-āśaya
océano — Śrīmad-bhāgavatam 5.1.22
en el lago — Śrīmad-bhāgavatam 5.2.4
karma-āśaya
la acción resultante y el deseo de disfrute material — Śrīmad-bhāgavatam 10.8.37-39
raghunātha-mahā-āśaya
el refugio de Raghunātha dāsa Gosvāmī — CC Ādi-līlā 5.202
mahā-āśaya
la gran personalidad — CC Madhya-līlā 2.73, CC Madhya-līlā 3.23
la gran personalidad Śrī Caitanya Mahāprabhu — CC Madhya-līlā 2.79
mi querido señor — CC Madhya-līlā 6.187
Mi querido señor — CC Madhya-līlā 9.97
āśaya-malāḥ
deseos contaminados en el corazón — Śrīmad-bhāgavatam 6.16.45
āśaya-maye
y que llenó con deseos (la mente) — Śrīmad-bhāgavatam 7.9.35
prabhura āśaya
el deseo del Señor Śrī Caitanya Mahāprabhu — CC Antya-līlā 4.237
pāpa-āśaya
receptáculo de actividades pecaminosas — CC Antya-līlā 4.152
āśaya-sthitaḥ
situado en el corazón — Bg. 10.20
āśaya-ākṛtiḥ
cuya mente y cuyo cuerpo — Śrīmad-bhāgavatam 7.7.36
āśaya
la mente — Śrīmad-bhāgavatam 3.31.13
objetivo — Śrīmad-bhāgavatam 4.21.34
el deseo — Śrīmad-bhāgavatam 4.21.35
por la cultura — Śrīmad-bhāgavatam 5.11.11
disposición — Śrīmad-bhāgavatam 5.12.10
de los deseos — Śrīmad-bhāgavatam 7.3.29
con la mente, la inteligencia y el ego falso — Śrīmad-bhāgavatam 8.20.22
intención. — CC Madhya-līlā 6.262
determinación — CC Antya-līlā 3.239
Su deseo. — CC Antya-līlā 4.97