Skip to main content

Word for Word Index

asura-udara-antaram
en el estómago del gran demonio — Śrīmad-bhāgavatam 10.12.26
udara-bhedi
distinción entre el cuerpo y el alma — Śrīmad-bhāgavatam 3.15.33
udāra-dhīḥ
con una inteligencia más amplia — Śrīmad-bhāgavatam 2.3.10
de mentalidad magnánima. — Śrīmad-bhāgavatam 4.13.37
de mente muy abierta. — Śrīmad-bhāgavatam 6.7.40
que era muy magnánimo — Śrīmad-bhāgavatam 9.23.17
todos con muy buenas cualidades — Śrīmad-bhāgavatam 9.24.53-55
porque siempre era generoso y sencillo — Śrīmad-bhāgavatam 10.6.43
udāra-karmaṇaḥ
que era tan generoso — Śrīmad-bhāgavatam 4.23.22
udāra-līlaḥ
ocupado en pasatiempos trascendentales — Śrīmad-bhāgavatam 5.25.7
makara-udara-ānanaiḥ
con estómagos y rostros como el del tiburón — Śrīmad-bhāgavatam 4.5.13
udara-stha
situado dentro del abdomen — Śrīmad-bhāgavatam 3.9.21
udara
en el abdomen — Śrīmad-bhāgavatam 3.28.25
por el estómago — Śrīmad-bhāgavatam 3.31.32
vientres — Śrīmad-bhāgavatam 9.5.8
udāra
habla muy francamente — Śrīmad-bhāgavatam 1.15.18
magnánimo — Śrīmad-bhāgavatam 3.7.28, Śrīmad-bhāgavatam 4.16.3, CC Ādi-līlā 8.32, CC Ādi-līlā 8.59
muy magnánima — Śrīmad-bhāgavatam 3.14.42
de muy gran alcance — Śrīmad-bhāgavatam 3.19.32
liberales — Śrīmad-bhāgavatam 3.20.6
ensalzados — Śrīmad-bhāgavatam 3.25.36
prominente — Śrīmad-bhāgavatam 3.28.29
hermosa — Śrīmad-bhāgavatam 4.7.21
magnánimas — Śrīmad-bhāgavatam 4.30.22
magnánimos — Śrīmad-bhāgavatam 10.8.47
udāra-śravāḥ
famoso por ser un rey muy piadoso — Śrīmad-bhāgavatam 5.15.6
muy famoso — Śrīmad-bhāgavatam 5.24.18
udāra-vīryaḥ
que posee gran generosidad y poder. — Śrīmad-bhāgavatam 5.25.10
udāra-vīryam
tan poderoso — Śrīmad-bhāgavatam 8.5.33
udāra-yaśasam
el muy magnánimo y famoso — Śrīmad-bhāgavatam 8.21.28