Skip to main content

Word for Word Index

sura-adhama
¡oh, el más bajo de los semidioses! — Śrīmad-bhāgavatam 3.18.3
sarva-sura-adhyakṣaḥ
el líder de todos los semidioses — Śrīmad-bhāgavatam 10.4.42
sura-anīka-upari
por encima de las cabezas de los soldados de los semidioses — Śrīmad-bhāgavatam 8.10.45
sura-arcitam
adorado por los semidioses — Śrīmad-bhāgavatam 1.16.24
sura-ardanāt
perturbar a los semidioses. — Śrīmad-bhāgavatam 3.15.1
sura-arhaṇaḥ
obsequio de los semidioses — Śrīmad-bhāgavatam 4.21.9
sura-ari-yūtha-pāḥ
los demás líderes de los demonios (no solo Hiraṇyakaśipu). — Śrīmad-bhāgavatam 7.8.16
sura-arīn
a los enemigos de los semidioses — Śrīmad-bhāgavatam 8.12.47
sura-asura-īśaiḥ
por los principales semidioses y demonios — Śrīmad-bhāgavatam 4.6.40
sura-asura-īḍyaḥ
adorado por semidioses y demonios — Śrīmad-bhāgavatam 4.31.3
sura-asura-namaskṛtam
a quien respetan tanto los semidioses como los asurasŚrīmad-bhāgavatam 6.7.2-8
sura-asura-gaṇaiḥ
por los semidioses y los asurasŚrīmad-bhāgavatam 8.6.38
sura-asura-indraiḥ
por los líderes de los demonios y de los semidioses — Śrīmad-bhāgavatam 8.7.10
sa-sura-asura-mānavāḥ
los semidioses, los demonios y los seres humanos — Śrīmad-bhāgavatam 8.8.9
sura-asurāḥ
los semidioses y los demonios — Śrīmad-bhāgavatam 8.7.9
sura-balam
los soldados de los semidioses — Śrīmad-bhāgavatam 6.10.26
bhū-sura-kulāt
del grupo de semidioses en la tierra (los brāhmaṇas) — Śrīmad-bhāgavatam 4.26.24
sura-dviṣaḥ
del enemigo de los semidioses — Śrīmad-bhāgavatam 7.7.9
¡oh, demonios! — Śrīmad-bhāgavatam 8.9.10
sura-dviṣām
de aquellos que están envidiosos de los semidioses. — Śrīmad-bhāgavatam 1.8.33
a aquellos que están en contra de la voluntad del Señor. — Śrīmad-bhāgavatam 1.13.49
de los enemigos de los semidioses — Śrīmad-bhāgavatam 6.7.39
sura-dānava
entre los semidioses y los demonios — Śrīmad-bhāgavatam 9.14.5
sura-dārubhiḥ
árboles sura-dāruŚrīmad-bhāgavatam 8.2.9-13
sura-gaṇa-īśvaraḥ
el rey de los semidioses. — Śrīmad-bhāgavatam 4.1.8
sura-gaṇa-ādayaḥ
los semidioses y demás — Śrīmad-bhāgavatam 4.7.22
sura-gaṇaiḥ
con semidioses — Śrīmad-bhāgavatam 1.3.12
por los semidioses celestiales — Śrīmad-bhāgavatam 3.9.12
por los semidioses — Śrīmad-bhāgavatam 4.1.58, Śrīmad-bhāgavatam 6.7.34, Śrīmad-bhāgavatam 8.6.1
con los semidioses — Śrīmad-bhāgavatam 7.1.2
sura-gaṇam
a los semidioses — Śrīmad-bhāgavatam 5.15.16
sura-gaṇān
los semidioses — Śrīmad-bhāgavatam 4.1.57
a los semidioses — Śrīmad-bhāgavatam 6.11.6, Śrīmad-bhāgavatam 8.12.1-2
sura-gaṇāḥ
los semidioses — Śrīmad-bhāgavatam 4.18.15, Śrīmad-bhāgavatam 6.6.45, Śrīmad-bhāgavatam 8.5.3, Śrīmad-bhāgavatam 8.9.28, Śrīmad-bhāgavatam 8.10.4, Śrīmad-bhāgavatam 8.14.2
los habitantes de los sistemas planetarios superiores — Śrīmad-bhāgavatam 7.9.8
todos los semidioses — Śrīmad-bhāgavatam 8.5.17-18
esos semidioses — Śrīmad-bhāgavatam 9.10.14
śūra-gehe
en la casa de Śūrasena. — Śrīmad-bhāgavatam 3.1.26
sura-girim
el monte Sumeru — Śrīmad-bhāgavatam 5.1.30
sura-gāyakaiḥ
por músicos celestiales — Śrīmad-bhāgavatam 3.22.33