Skip to main content

Word for Word Index

kṛṣṇa-ajinam
la piel de un ciervo — Śrīmad-bhāgavatam 8.18.15
kṛṣṇa kṛṣṇa aravinda-akṣa
¡oh, Kṛṣṇa, hijo mío!, ¡Kṛṣṇa de ojos de loto! — Śrīmad-bhāgavatam 10.11.15
kṛṣṇa-kathā-amṛtam
el néctar de kṛṣṇa-kathā. — Śrīmad-bhāgavatam 10.12.43
kṛṣṇa-anubhāva
absorto en pensar en Kṛṣṇa — Śrīmad-bhāgavatam 2.4.3-4
kṛṣṇa-anubhāvaḥ
la ilimitada potencia del Señor Kṛṣṇa (mediante la cual puede liberar al devoto) — Śrīmad-bhāgavatam 8.4.14
kṛṣṇa-anubhāvena
por la misericordia del Señor Kṛṣṇa — Śrīmad-bhāgavatam 9.22.34
kṛṣṇa-anukūleṣu
que siempre estaban protegidos por Kṛṣṇa — Śrīmad-bhāgavatam 6.10.28
kṛṣṇa-anuvartinām
aquellos que siguen los códigos de Kṛṣṇa, la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 1.17.12
kṛṣṇa-pada-aravindayoḥ
a los dos pies de loto de Kṛṣṇa — Śrīmad-bhāgavatam 6.1.19
(fijó) en los dos pies de loto del Señor Kṛṣṇa — Śrīmad-bhāgavatam 9.4.18-20
kṛṣṇa-arcana-prabhavā
que apareció debido a la influencia del servicio sincero a Kṛṣṇa — Śrīmad-bhāgavatam 5.12.15
kṛṣṇa-arpita-prāṇaḥ
el devoto cuya vida es consciente de Kṛṣṇa por entero — Śrīmad-bhāgavatam 6.1.16
kṛṣṇa-avatāra-utsava
para celebrar un festival por el advenimiento de Kṛṣṇa — Śrīmad-bhāgavatam 10.3.11
kṛṣṇa-aṅghri
los pies de loto del Señor, Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.19.5
los pies de loto del Señor — Śrīmad-bhāgavatam 1.19.6
los pies de loto del Señor — Śrīmad-bhāgavatam 3.2.4
kṛṣṇa-aṅghri-padma
de los pies de loto del Señor Kṛṣṇa — Śrīmad-bhāgavatam 6.3.33
kṛṣṇa-balayoḥ
Kṛṣṇa y Balarāma — Śrīmad-bhāgavatam 10.11.41
kṛṣṇa-bhukta-stana-kṣīrāḥ
por esa razón, debido a que Kṛṣṇa mamó de sus ubres, bebiendo la leche que fluye de sus cuerpos — Śrīmad-bhāgavatam 10.6.37-38
kṛṣṇa-cakra
por el disco, el arma de Kṛṣṇa — Śrīmad-bhāgavatam 7.1.46
kṛṣṇa-caritam
temas del Señor Kṛṣṇa — Śrīmad-bhāgavatam 10.1.14
kṛṣṇa-darśanaḥ
de aspecto negruzco — Śrīmad-bhāgavatam 9.4.6
kṛṣṇa-devatāḥ
aquellos que siempre están absortos en el servicio del Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.13.11
kṛṣṇa-dyumaṇi
el sol Kṛṣṇa — Śrīmad-bhāgavatam 3.2.7
kṛṣṇa-graha
por Kṛṣṇa, que es como una poderosa influencia (como una graha, una influencia planetaria) — Śrīmad-bhāgavatam 7.4.37
kṛṣṇa-hṛdayāḥ
personas que siempre llevan al Señor Kṛṣṇa en el corazón — Śrīmad-bhāgavatam 1.9.47
kṛṣṇa-kathā-udayam
aquello que provoca la trascendental narración acerca de Kṛṣṇa, la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 1.7.12
kṛṣṇa-kathā
conversaciones acerca de la Personalidad de Dios, Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.5.10
kṛṣṇa-rāma-kathām
narración de anécdotas relacionadas con Bhagavān Kṛṣṇa y Rāma — Śrīmad-bhāgavatam 10.11.58
kṛṣṇa-kathāḥ
narración acerca de las actividades del Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.5.26
kṛṣṇa
la Personalidad de Dios — Śrīmad-bhāgavatam 1.2.5, Śrīmad-bhāgavatam 1.15.49
¡oh, Señor Kṛṣṇa! — Śrīmad-bhāgavatam 1.7.22, Śrīmad-bhāgavatam 1.7.22, CC Antya-līlā 7.97, CC Antya-līlā 20.30
el Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.14.32-33, Śrīmad-bhāgavatam 1.16.13-15, CC Madhya-līlā 1.215, CC Madhya-līlā 2.19, CC Madhya-līlā 2.24, CC Madhya-līlā 2.25, CC Madhya-līlā 2.26, CC Madhya-līlā 2.30, CC Madhya-līlā 2.38, CC Madhya-līlā 2.66, CC Madhya-līlā 2.68, CC Madhya-līlā 2.71, CC Madhya-līlā 2.75, CC Madhya-līlā 4.137, CC Madhya-līlā 4.172, CC Madhya-līlā 4.190, CC Madhya-līlā 5.79, CC Madhya-līlā 6.100, CC Madhya-līlā 6.147, CC Madhya-līlā 6.200, CC Madhya-līlā 6.232, CC Madhya-līlā 7.116, CC Madhya-līlā 7.148, CC Madhya-līlā 8.88, CC Madhya-līlā 8.90, CC Madhya-līlā 8.134, CC Madhya-līlā 8.158, CC Madhya-līlā 8.185, CC Madhya-līlā 8.187, CC Madhya-līlā 8.214, CC Madhya-līlā 9.99, CC Madhya-līlā 9.112, CC Madhya-līlā 9.122, CC Madhya-līlā 9.135, CC Madhya-līlā 9.135, CC Madhya-līlā 10.138, CC Madhya-līlā 10.175, CC Madhya-līlā 10.180, CC Madhya-līlā 11.27, CC Madhya-līlā 11.233, CC Madhya-līlā 12.111, CC Madhya-līlā 12.165, CC Madhya-līlā 17.69, CC Madhya-līlā 17.74, CC Madhya-līlā 18.9, CC Madhya-līlā 18.10, CC Madhya-līlā 18.101, CC Madhya-līlā 18.102, CC Madhya-līlā 18.105, CC Madhya-līlā 18.107, CC Madhya-līlā 18.112, CC Madhya-līlā 19.196, CC Madhya-līlā 19.201, CC Madhya-līlā 19.201, CC Madhya-līlā 19.236, CC Madhya-līlā 20.62, CC Madhya-līlā 20.90-91, CC Madhya-līlā 20.122, CC Madhya-līlā 20.123, CC Madhya-līlā 20.124, CC Madhya-līlā 20.143, CC Madhya-līlā 20.144, CC Madhya-līlā 20.150, CC Madhya-līlā 20.161, CC Madhya-līlā 20.250, CC Madhya-līlā 20.253, CC Madhya-līlā 20.303, CC Madhya-līlā 20.307, CC Madhya-līlā 20.330, CC Madhya-līlā 20.398, CC Madhya-līlā 24.345, CC Antya-līlā 3.83, CC Antya-līlā 3.188, CC Antya-līlā 3.225, CC Antya-līlā 4.34, CC Antya-līlā 4.55, CC Antya-līlā 4.56, CC Antya-līlā 4.192, CC Antya-līlā 4.195, CC Antya-līlā 5.126, CC Antya-līlā 5.149, CC Antya-līlā 6.200, CC Antya-līlā 6.224, CC Antya-līlā 7.14, CC Antya-līlā 7.23, CC Antya-līlā 7.78, CC Antya-līlā 7.118, CC Antya-līlā 7.147, CC Antya-līlā 11.5, CC Antya-līlā 11.37, CC Antya-līlā 11.94, CC Antya-līlā 12.132, CC Antya-līlā 13.121, CC Antya-līlā 14.17, CC Antya-līlā 14.37, CC Antya-līlā 14.46, CC Antya-līlā 14.50, CC Antya-līlā 14.78, CC Antya-līlā 14.106, CC Antya-līlā 14.107, CC Antya-līlā 14.109, CC Antya-līlā 15.30, CC Antya-līlā 15.36, CC Antya-līlā 15.40, CC Antya-līlā 15.48, CC Antya-līlā 15.55, CC Antya-līlā 15.71, CC Antya-līlā 15.72, CC Antya-līlā 16.132, CC Antya-līlā 16.146, CC Antya-līlā 17.24, CC Antya-līlā 17.59, CC Antya-līlā 18.15, CC Antya-līlā 18.16-17, CC Antya-līlā 18.83, CC Antya-līlā 18.84, CC Antya-līlā 18.89, CC Antya-līlā 18.90, CC Antya-līlā 18.90, CC Antya-līlā 18.93, CC Antya-līlā 18.99, CC Antya-līlā 18.107, CC Antya-līlā 18.117, CC Antya-līlā 19.36, CC Antya-līlā 19.49, CC Antya-līlā 19.86, CC Antya-līlā 20.42, CC Antya-līlā 20.54, CC Antya-līlā 20.56, CC Antya-līlā 20.58, CC Antya-līlā 20.58, CC Antya-līlā 20.58, CC Antya-līlā 20.59
el Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.15.1, Śrīmad-bhāgavatam 2.3.15, CC Madhya-līlā 6.273, CC Madhya-līlā 12.1, CC Madhya-līlā 18.91
acerca de Kṛṣṇa — Śrīmad-bhāgavatam 1.16.5
la Suprema Personalidad Dios — Śrīmad-bhāgavatam 2.8.6
el Señor — Śrīmad-bhāgavatam 3.1.32
de Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.2.20, CC Ādi-līlā 4.36-37, CC Ādi-līlā 4.55, CC Ādi-līlā 4.71, CC Ādi-līlā 4.179, CC Ādi-līlā 4.183, CC Ādi-līlā 4.252, CC Ādi-līlā 5.15, CC Ādi-līlā 6.60, CC Ādi-līlā 6.81, CC Ādi-līlā 13.19
Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.4.24, CC Ādi-līlā 4.7, CC Ādi-līlā 4.11-12, CC Ādi-līlā 4.13, CC Ādi-līlā 4.15-16, CC Ādi-līlā 4.36-37, CC Ādi-līlā 4.76, CC Ādi-līlā 4.85, CC Ādi-līlā 4.85, CC Ādi-līlā 4.95, CC Ādi-līlā 4.96, CC Ādi-līlā 4.119-120, CC Ādi-līlā 4.121, CC Ādi-līlā 4.136, CC Ādi-līlā 4.137, CC Ādi-līlā 4.151, CC Ādi-līlā 4.154, CC Ādi-līlā 4.154, CC Ādi-līlā 4.172, CC Ādi-līlā 4.177, CC Ādi-līlā 4.191, CC Ādi-līlā 4.222, CC Ādi-līlā 4.269, CC Ādi-līlā 4.271-272, CC Ādi-līlā 5.4, CC Ādi-līlā 5.59, CC Ādi-līlā 5.61, CC Ādi-līlā 5.64, CC Ādi-līlā 5.129, CC Ādi-līlā 5.130, CC Ādi-līlā 5.131, CC Ādi-līlā 5.148, CC Ādi-līlā 6.58-59, CC Ādi-līlā 6.69-70, CC Ādi-līlā 6.84, CC Ādi-līlā 6.98, CC Ādi-līlā 6.101, CC Ādi-līlā 7.7, CC Ādi-līlā 8.9, CC Ādi-līlā 8.18, CC Ādi-līlā 8.24, CC Ādi-līlā 9.6, CC Ādi-līlā 10.69, CC Ādi-līlā 10.83, CC Ādi-līlā 13.23, CC Ādi-līlā 13.78, CC Ādi-līlā 17.75, CC Ādi-līlā 17.77, CC Ādi-līlā 17.287, CC Ādi-līlā 17.290, CC Ādi-līlā 17.291
en Kṛṣṇa — Śrīmad-bhāgavatam 3.15.20