Skip to main content

Word for Word Index

abrahmaṇya-bhaya-āvahām
que llenó de terror a los reyes que no sentían respeto por la cultura brahmínica — Śrīmad-bhāgavatam 9.16.18-19
akutaścit-bhayā
indudablemente libre de temor — Śrīmad-bhāgavatam 4.24.68
akuto-bhayā
sin ningún tipo de temores — Śrīmad-bhāgavatam 7.7.13
bhaya-sambhrānta-prekṣaṇa-akṣam
se puso a mirar atentamente en la boca de Kṛṣṇa, temerosa de que Kṛṣṇa hubiera comido algo peligroso — Śrīmad-bhāgavatam 10.8.33
bhaya
temor — Bg. 2.56, Bg. 4.10, Bg. 5.27-28, Bg. 12.15, Bg. 18.30, Śrīmad-bhāgavatam 1.7.7, CC Madhya-līlā 10.162, CC Madhya-līlā 11.4, CC Antya-līlā 8.52
temor — Śrīmad-bhāgavatam 4.22.35, Śrīmad-bhāgavatam 5.6.5, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 6.16.13, Śrīmad-bhāgavatam 7.13.34, CC Ādi-līlā 2.69, CC Ādi-līlā 5.195, CC Ādi-līlā 17.132, CC Ādi-līlā 17.186, CC Ādi-līlā 17.255, CC Madhya-līlā 13.103, CC Madhya-līlā 14.174, CC Madhya-līlā 14.188, CC Madhya-līlā 24.136
miedo — Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 6.1.51, Śrīmad-bhāgavatam 9.10.53, Śrīmad-bhāgavatam 10.4.27, CC Ādi-līlā 14.59, CC Madhya-līlā 13.186, CC Madhya-līlā 14.176
por temor — Śrīmad-bhāgavatam 5.8.4
y de miedo — Śrīmad-bhāgavatam 5.8.6
el miedo — Śrīmad-bhāgavatam 5.18.14
de temor — Śrīmad-bhāgavatam 6.15.21-23
y a veces con miedo — Śrīmad-bhāgavatam 7.9.39
bhaya-vihvalām
teniendo miedo. — Śrīmad-bhāgavatam 1.8.8
bhaya-bhāvanayā
por pensamientos producto del temor — Śrīmad-bhāgavatam 1.8.31
jagat-bhaya
el temor de la existencia material — Śrīmad-bhāgavatam 1.11.3
bhaya-āvaham
el principio amenazador — Śrīmad-bhāgavatam 1.11.3
temible — Śrīmad-bhāgavatam 6.18.69
bhaya-vihvalaḥ
bajo la presión del temor. — Śrīmad-bhāgavatam 1.17.29
uru-bhaya-hā
aquel que vence grandes temores — Śrīmad-bhāgavatam 2.7.14
ūḍha-bhaya
afectado por temor — Śrīmad-bhāgavatam 2.7.24
bhūta-bhaya-dasya
de alguien que siempre causa el temor de los seres vivos — Śrīmad-bhāgavatam 3.14.43
bhaya-āvahāḥ
causando miedo. — Śrīmad-bhāgavatam 3.17.3
que producían miedo — Śrīmad-bhāgavatam 4.5.12
bhaya-kṛt
una fuente de temor — Śrīmad-bhāgavatam 3.18.22-23
bhaya-ākulāḥ
muy temerosos — Śrīmad-bhāgavatam 4.6.1-2
rudra-bhaya
temeroso de Rudra — Śrīmad-bhāgavatam 4.24.68
bhaya-nāmnaḥ
de Bhaya (el Temor) — Śrīmad-bhāgavatam 4.28.1
de Bhaya (temor) — Śrīmad-bhāgavatam 4.28.11
bhaya-nāmā
cuyo nombre era Temor — Śrīmad-bhāgavatam 4.28.22
uru-bhaya
por el gran miedo — Śrīmad-bhāgavatam 5.8.5
bhaya-āturam
que siente mucho temor — Śrīmad-bhāgavatam 5.18.20
harṣa-śoka-bhaya-ādayaḥ
los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos. — Śrīmad-bhāgavatam 6.6.10-11
saṁrambha-bhaya-yogena
con temor y hostilidad intensos — Śrīmad-bhāgavatam 7.1.28-29
bhaya-udvignām
perturbada y llena de miedo — Śrīmad-bhāgavatam 7.7.7
bhaya-vihvalā
muy perturbada por el temor — Śrīmad-bhāgavatam 8.22.19
bhaya-āturā
presa del miedo y la angustia — Śrīmad-bhāgavatam 9.2.5-6
pratyanīka-bhaya-āvaham
el disco del Señor, que causaba grandísimo temor a los enemigos del Señor y de Sus devotos — Śrīmad-bhāgavatam 9.4.28
bhaya-gīrṇa-ghoṣaḥ
cuyo poderoso sonido se silenció debido al miedo — Śrīmad-bhāgavatam 9.10.13
viyoga-bhaya-kātarāḥ
temerosos de tener que abandonar de nuevo el cuerpo — Śrīmad-bhāgavatam 9.13.9
duḥkha-śoka-bhaya-āvaham
que es la causa de todo tipo de sufrimientos, lamentaciones y temores — Śrīmad-bhāgavatam 9.13.10