Skip to main content

ŚB 9.6.25

Devanagari

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥ २५ ॥

Text

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

Synonyms

bahulāśvaḥ — of the name Bahulāśva; nikumbhasya — of Nikumbha; kṛśāśvaḥ — of the name Kṛśāśva; atha — thereafter; asya — of Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — of the name Yuvanāśva; abhavat — was born; tasya — of Senajit; saḥ — he; anapatyaḥ — without any sons; vanam gataḥ — retired to the forest as a vānaprastha.

Translation

The son of Nikumbha was Bahulāśva, the son of Bahulāśva was Kṛśāśva, the son of Kṛśāśva was Senajit, and the son of Senajit was Yuvanāśva. Yuvanāśva had no sons, and thus he retired from family life and went to the forest.