Skip to main content

ŚB 9.5.16

Devanagari

यन्नामश्रुतिमात्रेण पुमान् भवति निर्मल: ।
तस्य तीर्थपद: किं वा दासानामवशिष्यते ॥ १६ ॥

Text

yan-nāma-śruti-mātreṇa
pumān bhavati nirmalaḥ
tasya tīrtha-padaḥ kiṁ vā
dāsānām avaśiṣyate

Synonyms

yat-nāma — the holy name of the Lord; śruti-mātreṇa — simply by hearing; pumān — a person; bhavati — becomes; nirmalaḥ — purified; tasya — of Him; tīrtha-padaḥ — the Lord, at whose feet are the holy places; kim — what; dāsānām — by the servants; avaśiṣyate — remains to be done.

Translation

What is impossible for the servants of the Lord? By the very hearing of His holy name one is purified.