Skip to main content

ŚB 9.24.5

Devanagari

करम्भि: शकुने: पुत्रो देवरातस्तदात्मज: ।
देवक्षत्रस्ततस्तस्य मधु: कुरुवशादनु: ॥ ५ ॥

Text

karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḥ
devakṣatras tatas tasya
madhuḥ kuruvaśād anuḥ

Synonyms

karambhiḥ — Karambhi; śakuneḥ — from Śakuni; putraḥ — a son; devarātaḥ — Devarāta; tat-ātmajaḥ — the son of him (Karambhi); devakṣatraḥ — Devakṣatra; tataḥ — thereafter; tasya — from him (Devakṣatra); madhuḥ — Madhu; kuruvaśāt — from Kuruvaśa, the son of Madhu; anuḥ — Anu.

Translation

From Daśaratha came a son named Śakuni and from Śakuni a son named Karambhi. The son of Karambhi was Devarāta, and his son was Devakṣatra. The son of Devakṣatra was Madhu, and his son was Kuruvaśa, from whom there came a son named Anu.