Skip to main content

ŚB 9.24.19

Devanagari

कुकुरो भजमानश्च शुचि: कम्बलबर्हिष: । कुकुरस्य सुतो वह्निर्विलोमा तनयस्तत: ॥ १९ ॥

Text

kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ

Synonyms

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — also; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — of Kukura; sutaḥ — a son; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — son; tataḥ — from him (Vahni).

Translation

Kukura, Bhajamāna, Śuci and Kambalabarhiṣa were the four sons of Andhaka. The son of Kukura was Vahni, and his son was Vilomā.