Skip to main content

ŚB 9.20.7

Devanagari

तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातय: ।
पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मत: ॥ ७ ॥

Text

tasya medhātithis tasmāt
praskannādyā dvijātayaḥ
putro ’bhūt sumate rebhir
duṣmantas tat-suto mataḥ

Synonyms

tasya — of him (Kaṇva); medhātithiḥ — a son named Medhātithi; tasmāt — from him (Medhātithi); praskanna-ādyāḥ — sons headed by Praskanna; dvijātayaḥ — all brāhmaṇas; putraḥ — a son; abhūt — there was; sumateḥ — from Sumati; rebhiḥ — Rebhi; duṣmantaḥ — Mahārāja Duṣmanta; tat-sutaḥ — the son of Rebhi; mataḥ — is well-known.

Translation

The son of Kaṇva was Medhātithi, whose sons, all brāhmaṇas, were headed by Praskanna. The son of Rantināva named Sumati had a son named Rebhi. Mahārāja Duṣmanta is well known as the son of Rebhi.