Skip to main content

ŚB 9.20.3

Devanagari

तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्तत: ।
संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुत: स्मृत: ॥ ३ ॥

Text

tasya sudyur abhūt putras
tasmād bahugavas tataḥ
saṁyātis tasyāhaṁyātī
raudrāśvas tat-sutaḥ smṛtaḥ

Synonyms

tasya — of him (Cārupada); sudyuḥ — by the name Sudyu; abhūt — appeared; putraḥ — a son; tasmāt — from him (Sudyu); bahugavaḥ — a son named Bahugava; tataḥ — from him; saṁyātiḥ — a son named Saṁyāti; tasya — and from him; ahaṁyātiḥ — a son named Ahaṁyāti; raudrāśvaḥ — Raudrāśva; tat-sutaḥ — his son; smṛtaḥ — well known.

Translation

The son of Cārupada was Sudyu, and the son of Sudyu was Bahugava. Bahugava’s son was Saṁyāti. From Saṁyāti came a son named Ahaṁyāti, from whom Raudrāśva was born.