Skip to main content

ŚB 9.2.34

Devanagari

हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।
तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥

Text

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

Synonyms

hemacandraḥ — was named Hemacandra; sutaḥ — the son; tasya — of him (Viśāla); dhūmrākṣaḥ — was named Dhūmrākṣa; tasya — of him (Hemacandra); ca — also; ātmajaḥ — the son; tat-putrāt — from the son of him (Dhūmrākṣa); saṁyamāt — from he who was named Saṁyama; āsīt — there was; kṛśāśvaḥ — Kṛśāśva; saha — along with; devajaḥ — Devaja.

Translation

The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.