Skip to main content

ŚB 9.2.18

Devanagari

वसो: प्रतीकस्तत्पुत्र ओघवानोघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

Text

vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām

Synonyms

vasoḥ — of Vasu; pratīkaḥ — named Pratīka; tat-putraḥ — his son; oghavān — named Oghavān; oghavat-pitā — who was the father of Oghavān; kanyā — his daughter; ca — also; oghavatī — Oghavatī; nāma — by the name; sudarśanaḥ — Sudarśana; uvāha — married; tām — that daughter (Oghavatī).

Translation

The son of Vasu was Pratīka, whose son was Oghavān. Oghavān’s son was also known as Oghavān, and his daughter was Oghavatī. Sudarśana married that daughter.