Skip to main content

ŚB 9.13.24

Devanagari

तस्मात् समरथस्तस्य सुत: सत्यरथस्तत: ।
आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भव: ॥ २४ ॥

Text

tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ

Synonyms

tasmāt — from Kṣemādhi; samarathaḥ — a son named Samaratha; tasya — from Samaratha; sutaḥ — son; satyarathaḥ — Satyaratha; tataḥ — from him (Satyaratha); āsīt — was born; upaguruḥ — Upaguru; tasmāt — from him; upaguptaḥ — Upagupta; agni-sambhavaḥ — a partial expansion of the demigod Agni.

Translation

The son of Kṣemādhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god.