Skip to main content

ŚB 9.12.2

Devanagari

देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥

Text

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

Synonyms

devānīkaḥ — Devānīka; tataḥ — from Kṣemadhanvā; anīhaḥ — from Devānīka came the son named Anīha; pāriyātraḥ — Pāriyātra; atha — thereafter; tat-sutaḥ — the son of Anīha; tataḥ — from Pāriyātra; balasthalaḥ — Balasthala; tasmāt — from Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — derived from the sun-god.

Translation

The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.