Skip to main content

ŚB 8.21.16-17

Devanagari

नन्द: सुनन्दोऽथ जयो विजय: प्रबलो बल: ।
कुमुद: कुमुदाक्षश्च विष्वक्सेन: पतत्‍त्रिराट् ॥ १६ ॥
जयन्त: श्रुतदेवश्च पुष्पदन्तोऽथ सात्वत: ।
सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ १७ ॥

Text

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Synonyms

nandaḥ sunandaḥ — the associates of Lord Viṣṇu such as Nanda and Sunanda; atha — in this way; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; patattri-rāṭ — Garuḍa, the king of the birds; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta and Sātvata; sarve — all of them; nāga-ayuta-prāṇāḥ — as powerful as ten thousand elephants; camūm — the soldiers of the demons; te — they; jaghnuḥ — killed; āsurīm — demoniac.

Translation

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.