Skip to main content

ŚB 8.13.29

Devanagari

स्वधामाख्यो हरेरंश: साधयिष्यति तन्मनो: ।
अन्तरं सत्यसहस: सुनृताया: सुतो विभु: ॥ २९ ॥

Text

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ

Synonyms

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — a partial incarnation of the Supreme Personality of Godhead; sādhayiṣyati — will rule; tat-manoḥ — of that Manu; antaram — the manvantara; satyasahasaḥ — of Satyasahā; sunṛtāyāḥ — of Sunṛtā; sutaḥ — the son; vibhuḥ — most powerful.

Translation

From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.