Skip to main content

ŚB 8.13.19

Devanagari

पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भ‍ुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥

Text

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ

Synonyms

pārā — the Pāras; marīcigarbha — the Marīcigarbhas; ādyāḥ — like that; devāḥ — the demigods; indraḥ — the king of heaven; adbhutaḥ — Adbhuta; smṛtaḥ — known; dyutimat — Dyutimān; pramukhāḥ — headed by; tatra — in that ninth period of Manu; bhaviṣyanti — will become; ṛṣayaḥ — the seven ṛṣis; tataḥ — then.

Translation

In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.