Skip to main content

ŚB 8.10.29

Devanagari

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचन: ॥ २९ ॥

Text

yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ

Synonyms

yamaḥ — Yamarāja; tu — indeed; kālanābhena — with Kālanābha; viśvakarmā — Viśvakarmā; mayena — with Maya; vai — indeed; śambaraḥ — Śambara; yuyudhe — fought; tvaṣṭrā — with Tvaṣṭā; savitrā — with the sun-god; tu — indeed; virocanaḥ — the demon Virocana.

Translation

Yamarāja fought with Kālanābha, Viśvakarmā with Maya Dānava, Tvaṣṭā with Śambara, and the sun-god with Virocana.