Skip to main content

ŚB 8.1.27

Devanagari

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।
पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥ २७ ॥

Text

caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ

Synonyms

caturtha — the fourth Manu; uttama-bhrātā — the brother of Uttama; manuḥ — became the Manu; nāmnā — celebrated by the name; ca — also; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — thus; ādyāḥ — headed by; daśa — ten; tat-sutāḥ — sons of Tāmasa Manu.

Translation

The brother of the third Manu, Uttama, was celebrated by the name Tāmasa, and he became the fourth Manu. Tāmasa had ten sons, headed by Pṛthu, Khyāti, Nara and Ketu.