Skip to main content

ŚB 6.6.12

Devanagari

प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: ।
ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥

Text

prāṇasyorjasvatī bhāryā
saha āyuḥ purojavaḥ
dhruvasya bhāryā dharaṇir
asūta vividhāḥ puraḥ

Synonyms

prāṇasya — of Prāna; ūrjasvatī — Ūrjasvatī; bhāryā — the wife; sahaḥ — Saha; āyuḥ — Āyus; purojavaḥ — Purojava; dhruvasya — of Dhruva; bhāryā — the wife; dharaṇiḥ — Dharaṇi; asūta — gave birth to; vividhāḥ — the various; puraḥ — cities and towns.

Translation

Ūrjasvatī, the wife of Prāṇa, gave birth to three sons, named Saha, Āyus and Purojava. The wife of Dhruva was known as Dharaṇi, and from her womb various cities took birth.