Skip to main content

ŚB 6.6.10-11

Devanagari

सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: ।
वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे श‍ृणु ॥ १० ॥
द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: ।
द्रोणस्याभिमते: पत्‍न्या हर्षशोकभयादय: ॥ ११ ॥

Text

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Synonyms

saṅkalpāyāḥ — from the womb of Saṅkalpā; tu — but; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — the son of Saṅkalpā; smṛtaḥ — known; vasavaḥ aṣṭau — the eight Vasus; vasoḥ — of Vasu; putrāḥ — the sons; teṣām — of them; nāmāni — the names; me — from me; śṛṇu — just hear; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — of Droṇa; abhimateḥ — from Abhimati; patnyāḥ — the wife; harṣa-śoka-bhaya-ādayaḥ — the sons named Harṣa, Śoka, Bhaya and so on.

Translation

The son of Saṅkalpā was known as Saṅkalpa, and from him lust was born. The sons of Vasu were known as the eight Vasus. Just hear their names from me: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu and Vibhāvasu. From Abhimati, the wife of the Vasu named Droṇa, were generated the sons named Harṣa, Śoka, Bhaya and so on.