Skip to main content

ŚB 6.5.1

Devanagari

श्रीशुक उवाच
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित: ।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभु: ॥ १ ॥

Text

śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasyām — in her; saḥ — Prajāpati Dakṣa; pāñcajanyām — his wife named Pāñcajanī; vai — indeed; viṣṇu-māyā-upabṛṁhitaḥ — being made capable by the illusory energy of Lord Viṣṇu; haryaśva-saṁjñān — named the Haryaśvas; ayutam — ten thousand; putrān — sons; ajanayat — begot; vibhuḥ — being powerful.

Translation

Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.