Skip to main content

ŚB 6.14.9

Devanagari

श्रीशुक उवाच
श‍ृणुष्वावहितो राजन्नितिहासमिमं यथा ।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९ ॥

Text

śrī-śuka uvāca
śṛṇuṣvāvahito rājann
itihāsam imaṁ yathā
śrutaṁ dvaipāyana-mukhān
nāradād devalād api

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; śṛṇuṣva — please hear; avahitaḥ — with great attention; rājan — O King; itihāsam — history; imam — this; yathā — just as; śrutam — heard; dvaipāyana — of Vyāsadeva; mukhāt — from the mouth; nāradāt — from Nārada; devalāt — from Devala Ṛṣi; api — also.

Translation

Śrī Śukadeva Gosvāmī said: O King, I shall speak to you the same history I have heard from the mouths of Vyāsadeva, Nārada and Devala. Please listen with attention.