Skip to main content

ŚB 5.4.11-12

Devanagari

कविर्हविरन्तरिक्ष: प्रबुद्ध: पिप्पलायन: ।
आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ ११ ॥
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥ १२ ॥

Text

kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.

Synonyms

kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — also; drumilaḥ — Drumila; camasaḥ — Camasa; karabhājanaḥ — Karabhājana; iti — thus; bhāgavata-dharma-darśanāḥ — authorized preachers of Śrīmad-Bhāgavatam; nava — nine; mahā-bhāgavatāḥ — highly advanced devotees; teṣām — of them; sucaritam — good characteristics; bhagavat-mahimā-upabṛṁhitam — accompanied by the glories of the Supreme Lord; vasudeva-nārada-saṁvādam — within the conversation between Vasudeva and Nārada; upaśamāyanam — which gives full satisfaction to the mind; upariṣṭāt — hereafter (in the Eleventh Canto); varṇayiṣyāmaḥ — I shall vividly explain.

Translation

In addition to these sons were Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa and Karabhājana. These were all very exalted, advanced devotees and authorized preachers of Śrīmad-Bhāgavatam. These devotees were glorified due to their strong devotion to Vāsudeva, the Supreme Personality of Godhead. Therefore they were very exalted. To satisfy the mind perfectly, I [Śukadeva Gosvāmī] shall hereafter describe the characteristics of these nine devotees when I discuss the conversation between Nārada and Vasudeva.