Skip to main content

ŚB 5.20.27

Devanagari

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥

Text

tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.

Synonyms

tat-varṣa-puruṣāḥ — the inhabitants of those tracts of land; ṛta-vrata — Ṛtavrata; satya-vrata — Satyavrata; dāna-vrata — Dānavrata; anuvrata — Anuvrata; nāmānaḥ — having the four names; bhagavantam — the Supreme Personality of Godhead; vāyu-ātmakam — represented by the demigod Vāyu; prāṇāyāma — by the practice of regulating the airs within the body; vidhūta — cleansed away; rajaḥ-tamasaḥ — whose passion and ignorance; parama — sublime; samādhinā — by trance; yajante — they worship.

Translation

The inhabitants of those islands are also divided into four castes — Ṛtavrata, Satyavrata, Dānavrata and Anuvrata — which exactly resemble brāhmaṇa, kṣatriya, vaiśya and śūdra. They practice prāṇāyāma and mystic yoga, and in trance they worship the Supreme Lord in the form of Vāyu.