Skip to main content

ŚB 5.20.15

Devanagari

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाता: सप्त सप्तैव चक्रश्चतु:श‍ृङ्ग: कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ १५ ॥

Text

teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti.

Synonyms

teṣām — all those sons; varṣeṣu — in the tracts of land; sīmā-girayaḥ — border mountains; nadyaḥ ca — as well as rivers; abhijñātāḥ — known; sapta — seven; sapta — seven; eva — certainly; cakraḥ — Cakra; catuḥ-śṛṅgaḥ — Catuḥ-śṛṅga; kapilaḥ — Kapila; citra-kūṭaḥ — Citrakūṭa; devānīkaḥ — Devānīka; ūrdhva-romā — Ūrdhvaromā; draviṇaḥ — Draviṇa; iti — thus; rasa-kulyā — Ramakulyā; madhu-kulyā — Madhukulyā; mitra-vindā — Mitravindā; śruta-vindā — Śrutavindā; deva-garbhā — Devagarbhā; ghṛta-cyutā — Ghṛtacyutā; mantra-mālā — Mantramālā; iti — thus.

Translation

In those seven islands there are seven boundary mountains, known as Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā and Draviṇa. There are also seven rivers, known as Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā and Mantramālā.