Skip to main content

ŚB 5.18.24

Devanagari

रम्यके च भगवत: प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनो: प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४ ॥

Text

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati.

Synonyms

ramyake ca — also in Ramyaka-varṣa; bhagavataḥ — of the Supreme Personality of Godhead; priya-tamam — the foremost; mātsyam — fish; avatāra-rūpam — the form of the incarnation; tat-varṣa-puruṣasya — of the ruler of that land; manoḥ — Manu; prāk — previously (at the end of the Cākṣuṣa-manvantara); pradarśitam — exhibited; saḥ — that Manu; idānīm api — even until now; mahatā bhakti-yogena — by dint of advanced devotional service; ārādhayati — worships the Supreme Personality of Godhead; idam — this; ca — and; udāharati — chants.

Translation

Śukadeva Gosvāmī continued: In Ramyaka-varṣa, where Vaivasvata Manu rules, the Supreme Personality of Godhead appeared as Lord Matsya at the end of the last era [the Cākṣuṣa-manvantara]. Vaivasvata Manu now worships Lord Matsya in pure devotional service and chants the following mantra.