Skip to main content

ŚB 4.7.60

Devanagari

एतद्भगवत: शम्भो: कर्म दक्षाध्वरद्रुह: ।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पते: ॥ ६० ॥

Text

etad bhagavataḥ śambhoḥ
karma dakṣādhvara-druhaḥ
śrutaṁ bhāgavatāc chiṣyād
uddhavān me bṛhaspateḥ

Synonyms

etat — this; bhagavataḥ — of the possessor of all opulences; śambhoḥ — of Śambhu (Lord Śiva); karma — story; dakṣa-adhvara-druhaḥ — who devastated the sacrifice of Dakṣa; śrutam — was heard; bhāgavatāt — from a great devotee; śiṣyāt — from the disciple; uddhavāt — from Uddhava; me — by me; bṛhaspateḥ — of Bṛhaspati.

Translation

Maitreya said: My dear Vidura, I heard this story of the Dakṣa yajña, which was devastated by Lord Śiva, from Uddhava, a great devotee and a disciple of Bṛhaspati.